B 357-15 (Atharvaṇa)Agnisthāpanavidhi

Manuscript culture infobox

Filmed in: B 357/15
Title: (Atharvaṇa)Agnisthāpanavidhi
Dimensions: 24.6 x 11 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2252
Remarks: etc.; B 357B/15


Reel No. B 357/15

Inventory No. 1444

Title (Atharvaṇa)Agnisthāpanavidhi

Remarks

Author

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.6 x 11.0 cm

Binding Hole(s)

Folios 4

Lines per Page 9

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2252

Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ ||


atharvaṇānām agnisthāpanādividhiḥ ||


tatrādau barhir lavanāya śastrādāvamantraḥ ||


avyasaṃśvavyavasaś ca vilaṃyiṣyāmi māyayā ||


tābhyām uddhṛtya vedim atha karmāṇi kurmahe |


prayaccha paraśuṃ tvarayā harauṣadhi mahiṃ sataḥ |


anena maṃntreṇa dātraṃ gṛhītvā oṃ yadhīrddātuṃ parvaṇāṃ lunāti | tato barhiḥ paṃcedhā


dārūṇi ca saya grīṣmas te bhūme varṣāṇi śaradd hemaṃtaḥ śiśiro vasaṃtaḥ ṛtavas te vihitā hāpanīr


ahorātre pṛthivino duhāthāmityanena bhūmerūpasthānaṃ kṛtvā || prādeśamātrāṃ śamī samidhaṃ


vimāya anumaṃtrayet anena mantreṇa | (exp. 2t1–6)


«End:»



athomāyāḥ |


pṛtanājitaṃ saha mānam agnim ukthair havāmahe paramāt sadhatsthāt | sa naḥ parṣadatu durgāṇi


viśvākṣāma devottivīrudha iti dvābhyāṃ tad udakaṃ yajamānāñjalau nikṣipet | tena yajamāno vīrapuruṣo


ham iti mukhaṃ vimārṣṭi | tato hotā vratāni vratapataye svāheti samidham ādhāya satyaṃ tvarttetna paiṣīṃcāmi


jātavedā ity agniṃ pariṣicyājyasthālīm utthāpya brahmaṇe pūrṇapātraṃ dadyāt | tata ācāryāya dhenuṃ dadyāt |


maṃgalyasvastyayanādi kuryāt || ityuttarataṃtraṃ || || ❁ || || śrīḥ || śaṃbho || || (6b8–7:2)


«Colophon»x


Microfilm Details

Reel No. B 357/15

Date of Filming 24-10-1972

Exposures 8

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 05-03-2013

Bibliography